वधू શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वधूः
वध्वौ
वध्वः
સંબોધન
वधु
वध्वौ
वध्वः
દ્વિતીયા
वधूम्
वध्वौ
वधूः
તૃતીયા
वध्वा
वधूभ्याम्
वधूभिः
ચતુર્થી
वध्वै
वधूभ्याम्
वधूभ्यः
પંચમી
वध्वाः
वधूभ्याम्
वधूभ्यः
ષષ્ઠી
वध्वाः
वध्वोः
वधूनाम्
સપ્તમી
वध्वाम्
वध्वोः
वधूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वधूः
वध्वौ
वध्वः
સંબોધન
वधु
वध्वौ
वध्वः
દ્વિતીયા
वधूम्
वध्वौ
वधूः
તૃતીયા
वध्वा
वधूभ्याम्
वधूभिः
ચતુર્થી
वध्वै
वधूभ्याम्
वधूभ्यः
પંચમી
वध्वाः
वधूभ्याम्
वधूभ्यः
ષષ્ઠી
वध्वाः
वध्वोः
वधूनाम्
સપ્તમી
वध्वाम्
वध्वोः
वधूषु