वण्डयितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
സംബോധന
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
ദ്വിതീയാ
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
തൃതീയാ
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
ചതുർഥീ
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
പഞ്ചമീ
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ഷഷ്ഠീ
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
സപ്തമീ
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वण्डयितव्यः
वण्डयितव्यौ
वण्डयितव्याः
സംബോധന
वण्डयितव्य
वण्डयितव्यौ
वण्डयितव्याः
ദ്വിതീയാ
वण्डयितव्यम्
वण्डयितव्यौ
वण्डयितव्यान्
തൃതീയാ
वण्डयितव्येन
वण्डयितव्याभ्याम्
वण्डयितव्यैः
ചതുർഥീ
वण्डयितव्याय
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
പഞ്ചമീ
वण्डयितव्यात् / वण्डयितव्याद्
वण्डयितव्याभ्याम्
वण्डयितव्येभ्यः
ഷഷ്ഠീ
वण्डयितव्यस्य
वण्डयितव्ययोः
वण्डयितव्यानाम्
സപ്തമീ
वण्डयितव्ये
वण्डयितव्ययोः
वण्डयितव्येषु
മറ്റുള്ളവ