वण्ठितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वण्ठितव्यः
वण्ठितव्यौ
वण्ठितव्याः
സംബോധന
वण्ठितव्य
वण्ठितव्यौ
वण्ठितव्याः
ദ്വിതീയാ
वण्ठितव्यम्
वण्ठितव्यौ
वण्ठितव्यान्
തൃതീയാ
वण्ठितव्येन
वण्ठितव्याभ्याम्
वण्ठितव्यैः
ചതുർഥീ
वण्ठितव्याय
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
പഞ്ചമീ
वण्ठितव्यात् / वण्ठितव्याद्
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
ഷഷ്ഠീ
वण्ठितव्यस्य
वण्ठितव्ययोः
वण्ठितव्यानाम्
സപ്തമീ
वण्ठितव्ये
वण्ठितव्ययोः
वण्ठितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वण्ठितव्यः
वण्ठितव्यौ
वण्ठितव्याः
സംബോധന
वण्ठितव्य
वण्ठितव्यौ
वण्ठितव्याः
ദ്വിതീയാ
वण्ठितव्यम्
वण्ठितव्यौ
वण्ठितव्यान्
തൃതീയാ
वण्ठितव्येन
वण्ठितव्याभ्याम्
वण्ठितव्यैः
ചതുർഥീ
वण्ठितव्याय
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
പഞ്ചമീ
वण्ठितव्यात् / वण्ठितव्याद्
वण्ठितव्याभ्याम्
वण्ठितव्येभ्यः
ഷഷ്ഠീ
वण्ठितव्यस्य
वण्ठितव्ययोः
वण्ठितव्यानाम्
സപ്തമീ
वण्ठितव्ये
वण्ठितव्ययोः
वण्ठितव्येषु
മറ്റുള്ളവ