वण्ठक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वण्ठकः
वण्ठकौ
वण्ठकाः
സംബോധന
वण्ठक
वण्ठकौ
वण्ठकाः
ദ്വിതീയാ
वण्ठकम्
वण्ठकौ
वण्ठकान्
തൃതീയാ
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ചതുർഥീ
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
പഞ്ചമീ
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ഷഷ്ഠീ
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
സപ്തമീ
वण्ठके
वण्ठकयोः
वण्ठकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वण्ठकः
वण्ठकौ
वण्ठकाः
സംബോധന
वण्ठक
वण्ठकौ
वण्ठकाः
ദ്വിതീയാ
वण्ठकम्
वण्ठकौ
वण्ठकान्
തൃതീയാ
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ചതുർഥീ
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
പഞ്ചമീ
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ഷഷ്ഠീ
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
സപ്തമീ
वण्ठके
वण्ठकयोः
वण्ठकेषु


മറ്റുള്ളവ