वण्ठक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वण्ठकः
वण्ठकौ
वण्ठकाः
સંબોધન
वण्ठक
वण्ठकौ
वण्ठकाः
દ્વિતીયા
वण्ठकम्
वण्ठकौ
वण्ठकान्
તૃતીયા
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ચતુર્થી
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
પંચમી
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ષષ્ઠી
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
સપ્તમી
वण्ठके
वण्ठकयोः
वण्ठकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वण्ठकः
वण्ठकौ
वण्ठकाः
સંબોધન
वण्ठक
वण्ठकौ
वण्ठकाः
દ્વિતીયા
वण्ठकम्
वण्ठकौ
वण्ठकान्
તૃતીયા
वण्ठकेन
वण्ठकाभ्याम्
वण्ठकैः
ચતુર્થી
वण्ठकाय
वण्ठकाभ्याम्
वण्ठकेभ्यः
પંચમી
वण्ठकात् / वण्ठकाद्
वण्ठकाभ्याम्
वण्ठकेभ्यः
ષષ્ઠી
वण्ठकस्य
वण्ठकयोः
वण्ठकानाम्
સપ્તમી
वण्ठके
वण्ठकयोः
वण्ठकेषु
અન્ય