वण्टितव्या શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वण्टितव्या
वण्टितव्ये
वण्टितव्याः
સંબોધન
वण्टितव्ये
वण्टितव्ये
वण्टितव्याः
દ્વિતીયા
वण्टितव्याम्
वण्टितव्ये
वण्टितव्याः
તૃતીયા
वण्टितव्यया
वण्टितव्याभ्याम्
वण्टितव्याभिः
ચતુર્થી
वण्टितव्यायै
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
પંચમી
वण्टितव्यायाः
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
ષષ્ઠી
वण्टितव्यायाः
वण्टितव्ययोः
वण्टितव्यानाम्
સપ્તમી
वण्टितव्यायाम्
वण्टितव्ययोः
वण्टितव्यासु
એક.
દ્વિ
બહુ.
પ્રથમા
वण्टितव्या
वण्टितव्ये
वण्टितव्याः
સંબોધન
वण्टितव्ये
वण्टितव्ये
वण्टितव्याः
દ્વિતીયા
वण्टितव्याम्
वण्टितव्ये
वण्टितव्याः
તૃતીયા
वण्टितव्यया
वण्टितव्याभ्याम्
वण्टितव्याभिः
ચતુર્થી
वण्टितव्यायै
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
પંચમી
वण्टितव्यायाः
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
ષષ્ઠી
वण्टितव्यायाः
वण्टितव्ययोः
वण्टितव्यानाम्
સપ્તમી
वण्टितव्यायाम्
वण्टितव्ययोः
वण्टितव्यासु
અન્ય