वण्टितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वण्टितव्यः
वण्टितव्यौ
वण्टितव्याः
സംബോധന
वण्टितव्य
वण्टितव्यौ
वण्टितव्याः
ദ്വിതീയാ
वण्टितव्यम्
वण्टितव्यौ
वण्टितव्यान्
തൃതീയാ
वण्टितव्येन
वण्टितव्याभ्याम्
वण्टितव्यैः
ചതുർഥീ
वण्टितव्याय
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
പഞ്ചമീ
वण्टितव्यात् / वण्टितव्याद्
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
ഷഷ്ഠീ
वण्टितव्यस्य
वण्टितव्ययोः
वण्टितव्यानाम्
സപ്തമീ
वण्टितव्ये
वण्टितव्ययोः
वण्टितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वण्टितव्यः
वण्टितव्यौ
वण्टितव्याः
സംബോധന
वण्टितव्य
वण्टितव्यौ
वण्टितव्याः
ദ്വിതീയാ
वण्टितव्यम्
वण्टितव्यौ
वण्टितव्यान्
തൃതീയാ
वण्टितव्येन
वण्टितव्याभ्याम्
वण्टितव्यैः
ചതുർഥീ
वण्टितव्याय
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
പഞ്ചമീ
वण्टितव्यात् / वण्टितव्याद्
वण्टितव्याभ्याम्
वण्टितव्येभ्यः
ഷഷ്ഠീ
वण्टितव्यस्य
वण्टितव्ययोः
वण्टितव्यानाम्
സപ്തമീ
वण्टितव्ये
वण्टितव्ययोः
वण्टितव्येषु


മറ്റുള്ളവ