वण्टयितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वण्टयितव्यः
वण्टयितव्यौ
वण्टयितव्याः
સંબોધન
वण्टयितव्य
वण्टयितव्यौ
वण्टयितव्याः
દ્વિતીયા
वण्टयितव्यम्
वण्टयितव्यौ
वण्टयितव्यान्
તૃતીયા
वण्टयितव्येन
वण्टयितव्याभ्याम्
वण्टयितव्यैः
ચતુર્થી
वण्टयितव्याय
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
પંચમી
वण्टयितव्यात् / वण्टयितव्याद्
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
ષષ્ઠી
वण्टयितव्यस्य
वण्टयितव्ययोः
वण्टयितव्यानाम्
સપ્તમી
वण्टयितव्ये
वण्टयितव्ययोः
वण्टयितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वण्टयितव्यः
वण्टयितव्यौ
वण्टयितव्याः
સંબોધન
वण्टयितव्य
वण्टयितव्यौ
वण्टयितव्याः
દ્વિતીયા
वण्टयितव्यम्
वण्टयितव्यौ
वण्टयितव्यान्
તૃતીયા
वण्टयितव्येन
वण्टयितव्याभ्याम्
वण्टयितव्यैः
ચતુર્થી
वण्टयितव्याय
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
પંચમી
वण्टयितव्यात् / वण्टयितव्याद्
वण्टयितव्याभ्याम्
वण्टयितव्येभ्यः
ષષ્ઠી
वण्टयितव्यस्य
वण्टयितव्ययोः
वण्टयितव्यानाम्
સપ્તમી
वण्टयितव्ये
वण्टयितव्ययोः
वण्टयितव्येषु
અન્ય