वण्टनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वण्टनीयः
वण्टनीयौ
वण्टनीयाः
સંબોધન
वण्टनीय
वण्टनीयौ
वण्टनीयाः
દ્વિતીયા
वण्टनीयम्
वण्टनीयौ
वण्टनीयान्
તૃતીયા
वण्टनीयेन
वण्टनीयाभ्याम्
वण्टनीयैः
ચતુર્થી
वण्टनीयाय
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
પંચમી
वण्टनीयात् / वण्टनीयाद्
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
ષષ્ઠી
वण्टनीयस्य
वण्टनीययोः
वण्टनीयानाम्
સપ્તમી
वण्टनीये
वण्टनीययोः
वण्टनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वण्टनीयः
वण्टनीयौ
वण्टनीयाः
સંબોધન
वण्टनीय
वण्टनीयौ
वण्टनीयाः
દ્વિતીયા
वण्टनीयम्
वण्टनीयौ
वण्टनीयान्
તૃતીયા
वण्टनीयेन
वण्टनीयाभ्याम्
वण्टनीयैः
ચતુર્થી
वण्टनीयाय
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
પંચમી
वण्टनीयात् / वण्टनीयाद्
वण्टनीयाभ्याम्
वण्टनीयेभ्यः
ષષ્ઠી
वण्टनीयस्य
वण्टनीययोः
वण्टनीयानाम्
સપ્તમી
वण्टनीये
वण्टनीययोः
वण्टनीयेषु


અન્ય