वण्टक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वण्टकः
वण्टकौ
वण्टकाः
സംബോധന
वण्टक
वण्टकौ
वण्टकाः
ദ്വിതീയാ
वण्टकम्
वण्टकौ
वण्टकान्
തൃതീയാ
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ചതുർഥീ
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
പഞ്ചമീ
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ഷഷ്ഠീ
वण्टकस्य
वण्टकयोः
वण्टकानाम्
സപ്തമീ
वण्टके
वण्टकयोः
वण्टकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वण्टकः
वण्टकौ
वण्टकाः
സംബോധന
वण्टक
वण्टकौ
वण्टकाः
ദ്വിതീയാ
वण्टकम्
वण्टकौ
वण्टकान्
തൃതീയാ
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ചതുർഥീ
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
പഞ്ചമീ
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ഷഷ്ഠീ
वण्टकस्य
वण्टकयोः
वण्टकानाम्
സപ്തമീ
वण्टके
वण्टकयोः
वण्टकेषु
മറ്റുള്ളവ