वण्टक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वण्टकः
वण्टकौ
वण्टकाः
સંબોધન
वण्टक
वण्टकौ
वण्टकाः
દ્વિતીયા
वण्टकम्
वण्टकौ
वण्टकान्
તૃતીયા
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ચતુર્થી
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
પંચમી
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ષષ્ઠી
वण्टकस्य
वण्टकयोः
वण्टकानाम्
સપ્તમી
वण्टके
वण्टकयोः
वण्टकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वण्टकः
वण्टकौ
वण्टकाः
સંબોધન
वण्टक
वण्टकौ
वण्टकाः
દ્વિતીયા
वण्टकम्
वण्टकौ
वण्टकान्
તૃતીયા
वण्टकेन
वण्टकाभ्याम्
वण्टकैः
ચતુર્થી
वण्टकाय
वण्टकाभ्याम्
वण्टकेभ्यः
પંચમી
वण्टकात् / वण्टकाद्
वण्टकाभ्याम्
वण्टकेभ्यः
ષષ્ઠી
वण्टकस्य
वण्टकयोः
वण्टकानाम्
સપ્તમી
वण्टके
वण्टकयोः
वण्टकेषु


અન્ય