वठितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वठितव्यः
वठितव्यौ
वठितव्याः
સંબોધન
वठितव्य
वठितव्यौ
वठितव्याः
દ્વિતીયા
वठितव्यम्
वठितव्यौ
वठितव्यान्
તૃતીયા
वठितव्येन
वठितव्याभ्याम्
वठितव्यैः
ચતુર્થી
वठितव्याय
वठितव्याभ्याम्
वठितव्येभ्यः
પંચમી
वठितव्यात् / वठितव्याद्
वठितव्याभ्याम्
वठितव्येभ्यः
ષષ્ઠી
वठितव्यस्य
वठितव्ययोः
वठितव्यानाम्
સપ્તમી
वठितव्ये
वठितव्ययोः
वठितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वठितव्यः
वठितव्यौ
वठितव्याः
સંબોધન
वठितव्य
वठितव्यौ
वठितव्याः
દ્વિતીયા
वठितव्यम्
वठितव्यौ
वठितव्यान्
તૃતીયા
वठितव्येन
वठितव्याभ्याम्
वठितव्यैः
ચતુર્થી
वठितव्याय
वठितव्याभ्याम्
वठितव्येभ्यः
પંચમી
वठितव्यात् / वठितव्याद्
वठितव्याभ्याम्
वठितव्येभ्यः
ષષ્ઠી
वठितव्यस्य
वठितव्ययोः
वठितव्यानाम्
સપ્તમી
वठितव्ये
वठितव्ययोः
वठितव्येषु


અન્ય