वटितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वटितव्यः
वटितव्यौ
वटितव्याः
સંબોધન
वटितव्य
वटितव्यौ
वटितव्याः
દ્વિતીયા
वटितव्यम्
वटितव्यौ
वटितव्यान्
તૃતીયા
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ચતુર્થી
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
પંચમી
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ષષ્ઠી
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
સપ્તમી
वटितव्ये
वटितव्ययोः
वटितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वटितव्यः
वटितव्यौ
वटितव्याः
સંબોધન
वटितव्य
वटितव्यौ
वटितव्याः
દ્વિતીયા
वटितव्यम्
वटितव्यौ
वटितव्यान्
તૃતીયા
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
ચતુર્થી
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
પંચમી
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ષષ્ઠી
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
સપ્તમી
वटितव्ये
वटितव्ययोः
वटितव्येषु


અન્ય