वटितव्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वटितव्यः
वटितव्यौ
वटितव्याः
সম্বোধন
वटितव्य
वटितव्यौ
वटितव्याः
দ্বিতীয়া
वटितव्यम्
वटितव्यौ
वटितव्यान्
তৃতীয়া
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
চতুৰ্থী
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
পঞ্চমী
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ষষ্ঠী
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
সপ্তমী
वटितव्ये
वटितव्ययोः
वटितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वटितव्यः
वटितव्यौ
वटितव्याः
সম্বোধন
वटितव्य
वटितव्यौ
वटितव्याः
দ্বিতীয়া
वटितव्यम्
वटितव्यौ
वटितव्यान्
তৃতীয়া
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
চতুৰ্থী
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
পঞ্চমী
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
ষষ্ঠী
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
সপ্তমী
वटितव्ये
वटितव्ययोः
वटितव्येषु


অন্য