वटनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वटनीयः
वटनीयौ
वटनीयाः
સંબોધન
वटनीय
वटनीयौ
वटनीयाः
દ્વિતીયા
वटनीयम्
वटनीयौ
वटनीयान्
તૃતીયા
वटनीयेन
वटनीयाभ्याम्
वटनीयैः
ચતુર્થી
वटनीयाय
वटनीयाभ्याम्
वटनीयेभ्यः
પંચમી
वटनीयात् / वटनीयाद्
वटनीयाभ्याम्
वटनीयेभ्यः
ષષ્ઠી
वटनीयस्य
वटनीययोः
वटनीयानाम्
સપ્તમી
वटनीये
वटनीययोः
वटनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वटनीयः
वटनीयौ
वटनीयाः
સંબોધન
वटनीय
वटनीयौ
वटनीयाः
દ્વિતીયા
वटनीयम्
वटनीयौ
वटनीयान्
તૃતીયા
वटनीयेन
वटनीयाभ्याम्
वटनीयैः
ચતુર્થી
वटनीयाय
वटनीयाभ्याम्
वटनीयेभ्यः
પંચમી
वटनीयात् / वटनीयाद्
वटनीयाभ्याम्
वटनीयेभ्यः
ષષ્ઠી
वटनीयस्य
वटनीययोः
वटनीयानाम्
સપ્તમી
वटनीये
वटनीययोः
वटनीयेषु
અન્ય