वट શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वटः
वटौ
वटाः
સંબોધન
वट
वटौ
वटाः
દ્વિતીયા
वटम्
वटौ
वटान्
તૃતીયા
वटेन
वटाभ्याम्
वटैः
ચતુર્થી
वटाय
वटाभ्याम्
वटेभ्यः
પંચમી
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
ષષ્ઠી
वटस्य
वटयोः
वटानाम्
સપ્તમી
वटे
वटयोः
वटेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वटः
वटौ
वटाः
સંબોધન
वट
वटौ
वटाः
દ્વિતીયા
वटम्
वटौ
वटान्
તૃતીયા
वटेन
वटाभ्याम्
वटैः
ચતુર્થી
वटाय
वटाभ्याम्
वटेभ्यः
પંચમી
वटात् / वटाद्
वटाभ्याम्
वटेभ्यः
ષષ્ઠી
वटस्य
वटयोः
वटानाम्
સપ્તમી
वटे
वटयोः
वटेषु


અન્ય