वञ्चितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
સંબોધન
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
દ્વિતીયા
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
તૃતીયા
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
ચતુર્થી
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
પંચમી
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ષષ્ઠી
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
સપ્તમી
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
સંબોધન
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
દ્વિતીયા
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
તૃતીયા
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
ચતુર્થી
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
પંચમી
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
ષષ્ઠી
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
સપ્તમી
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु
અન્ય