वञ्चित ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वञ्चितः
वञ्चितौ
वञ्चिताः
സംബോധന
वञ्चित
वञ्चितौ
वञ्चिताः
ദ്വിതീയാ
वञ्चितम्
वञ्चितौ
वञ्चितान्
തൃതീയാ
वञ्चितेन
वञ्चिताभ्याम्
वञ्चितैः
ചതുർഥീ
वञ्चिताय
वञ्चिताभ्याम्
वञ्चितेभ्यः
പഞ്ചമീ
वञ्चितात् / वञ्चिताद्
वञ्चिताभ्याम्
वञ्चितेभ्यः
ഷഷ്ഠീ
वञ्चितस्य
वञ्चितयोः
वञ्चितानाम्
സപ്തമീ
वञ्चिते
वञ्चितयोः
वञ्चितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वञ्चितः
वञ्चितौ
वञ्चिताः
സംബോധന
वञ्चित
वञ्चितौ
वञ्चिताः
ദ്വിതീയാ
वञ्चितम्
वञ्चितौ
वञ्चितान्
തൃതീയാ
वञ्चितेन
वञ्चिताभ्याम्
वञ्चितैः
ചതുർഥീ
वञ्चिताय
वञ्चिताभ्याम्
वञ्चितेभ्यः
പഞ്ചമീ
वञ्चितात् / वञ्चिताद्
वञ्चिताभ्याम्
वञ्चितेभ्यः
ഷഷ്ഠീ
वञ्चितस्य
वञ्चितयोः
वञ्चितानाम्
സപ്തമീ
वञ्चिते
वञ्चितयोः
वञ्चितेषु


മറ്റുള്ളവ