वञ्चमान শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
সম্বোধন
वञ्चमान
वञ्चमानौ
वञ्चमानाः
দ্বিতীয়া
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
তৃতীয়া
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
চতুৰ্থী
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
পঞ্চমী
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ষষ্ঠী
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
সপ্তমী
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वञ्चमानः
वञ्चमानौ
वञ्चमानाः
সম্বোধন
वञ्चमान
वञ्चमानौ
वञ्चमानाः
দ্বিতীয়া
वञ्चमानम्
वञ्चमानौ
वञ्चमानान्
তৃতীয়া
वञ्चमानेन
वञ्चमानाभ्याम्
वञ्चमानैः
চতুৰ্থী
वञ्चमानाय
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
পঞ্চমী
वञ्चमानात् / वञ्चमानाद्
वञ्चमानाभ्याम्
वञ्चमानेभ्यः
ষষ্ঠী
वञ्चमानस्य
वञ्चमानयोः
वञ्चमानानाम्
সপ্তমী
वञ्चमाने
वञ्चमानयोः
वञ्चमानेषु


অন্য