वञ्चनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
സംബോധന
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
ദ്വിതീയാ
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
തൃതീയാ
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
ചതുർഥീ
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
പഞ്ചമീ
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
ഷഷ്ഠീ
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
സപ്തമീ
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वञ्चनीयः
वञ्चनीयौ
वञ्चनीयाः
സംബോധന
वञ्चनीय
वञ्चनीयौ
वञ्चनीयाः
ദ്വിതീയാ
वञ्चनीयम्
वञ्चनीयौ
वञ्चनीयान्
തൃതീയാ
वञ्चनीयेन
वञ्चनीयाभ्याम्
वञ्चनीयैः
ചതുർഥീ
वञ्चनीयाय
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
പഞ്ചമീ
वञ्चनीयात् / वञ्चनीयाद्
वञ्चनीयाभ्याम्
वञ्चनीयेभ्यः
ഷഷ്ഠീ
वञ्चनीयस्य
वञ्चनीययोः
वञ्चनीयानाम्
സപ്തമീ
वञ्चनीये
वञ्चनीययोः
वञ्चनीयेषु


മറ്റുള്ളവ