वञ्चक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वञ्चकः
वञ्चकौ
वञ्चकाः
സംബോധന
वञ्चक
वञ्चकौ
वञ्चकाः
ദ്വിതീയാ
वञ्चकम्
वञ्चकौ
वञ्चकान्
തൃതീയാ
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
ചതുർഥീ
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
പഞ്ചമീ
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
ഷഷ്ഠീ
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
സപ്തമീ
वञ्चके
वञ्चकयोः
वञ्चकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वञ्चकः
वञ्चकौ
वञ्चकाः
സംബോധന
वञ्चक
वञ्चकौ
वञ्चकाः
ദ്വിതീയാ
वञ्चकम्
वञ्चकौ
वञ्चकान्
തൃതീയാ
वञ्चकेन
वञ्चकाभ्याम्
वञ्चकैः
ചതുർഥീ
वञ्चकाय
वञ्चकाभ्याम्
वञ्चकेभ्यः
പഞ്ചമീ
वञ्चकात् / वञ्चकाद्
वञ्चकाभ्याम्
वञ्चकेभ्यः
ഷഷ്ഠീ
वञ्चकस्य
वञ्चकयोः
वञ्चकानाम्
സപ്തമീ
वञ्चके
वञ्चकयोः
वञ्चकेषु


മറ്റുള്ളവ