वञ्च ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वञ्चः
वञ्चौ
वञ्चाः
സംബോധന
वञ्च
वञ्चौ
वञ्चाः
ദ്വിതീയാ
वञ्चम्
वञ्चौ
वञ्चान्
തൃതീയാ
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
ചതുർഥീ
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
പഞ്ചമീ
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
ഷഷ്ഠീ
वञ्चस्य
वञ्चयोः
वञ्चानाम्
സപ്തമീ
वञ्चे
वञ्चयोः
वञ्चेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वञ्चः
वञ्चौ
वञ्चाः
സംബോധന
वञ्च
वञ्चौ
वञ्चाः
ദ്വിതീയാ
वञ्चम्
वञ्चौ
वञ्चान्
തൃതീയാ
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
ചതുർഥീ
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
പഞ്ചമീ
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
ഷഷ്ഠീ
वञ्चस्य
वञ्चयोः
वञ्चानाम्
സപ്തമീ
वञ्चे
वञ्चयोः
वञ्चेषु
മറ്റുള്ളവ