वञ्च શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वञ्चः
वञ्चौ
वञ्चाः
સંબોધન
वञ्च
वञ्चौ
वञ्चाः
દ્વિતીયા
वञ्चम्
वञ्चौ
वञ्चान्
તૃતીયા
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
ચતુર્થી
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
પંચમી
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
ષષ્ઠી
वञ्चस्य
वञ्चयोः
वञ्चानाम्
સપ્તમી
वञ्चे
वञ्चयोः
वञ्चेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वञ्चः
वञ्चौ
वञ्चाः
સંબોધન
वञ्च
वञ्चौ
वञ्चाः
દ્વિતીયા
वञ्चम्
वञ्चौ
वञ्चान्
તૃતીયા
वञ्चेन
वञ्चाभ्याम्
वञ्चैः
ચતુર્થી
वञ्चाय
वञ्चाभ्याम्
वञ्चेभ्यः
પંચમી
वञ्चात् / वञ्चाद्
वञ्चाभ्याम्
वञ्चेभ्यः
ષષ્ઠી
वञ्चस्य
वञ्चयोः
वञ्चानाम्
સપ્તમી
वञ्चे
वञ्चयोः
वञ्चेषु


અન્ય