वजितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वजितव्यः
वजितव्यौ
वजितव्याः
സംബോധന
वजितव्य
वजितव्यौ
वजितव्याः
ദ്വിതീയാ
वजितव्यम्
वजितव्यौ
वजितव्यान्
തൃതീയാ
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
ചതുർഥീ
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
പഞ്ചമീ
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
ഷഷ്ഠീ
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
സപ്തമീ
वजितव्ये
वजितव्ययोः
वजितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वजितव्यः
वजितव्यौ
वजितव्याः
സംബോധന
वजितव्य
वजितव्यौ
वजितव्याः
ദ്വിതീയാ
वजितव्यम्
वजितव्यौ
वजितव्यान्
തൃതീയാ
वजितव्येन
वजितव्याभ्याम्
वजितव्यैः
ചതുർഥീ
वजितव्याय
वजितव्याभ्याम्
वजितव्येभ्यः
പഞ്ചമീ
वजितव्यात् / वजितव्याद्
वजितव्याभ्याम्
वजितव्येभ्यः
ഷഷ്ഠീ
वजितव्यस्य
वजितव्ययोः
वजितव्यानाम्
സപ്തമീ
वजितव्ये
वजितव्ययोः
वजितव्येषु


മറ്റുള്ളവ