वच શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वचः
वचौ
वचाः
સંબોધન
वच
वचौ
वचाः
દ્વિતીયા
वचम्
वचौ
वचान्
તૃતીયા
वचेन
वचाभ्याम्
वचैः
ચતુર્થી
वचाय
वचाभ्याम्
वचेभ्यः
પંચમી
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
ષષ્ઠી
वचस्य
वचयोः
वचानाम्
સપ્તમી
वचे
वचयोः
वचेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वचः
वचौ
वचाः
સંબોધન
वच
वचौ
वचाः
દ્વિતીયા
वचम्
वचौ
वचान्
તૃતીયા
वचेन
वचाभ्याम्
वचैः
ચતુર્થી
वचाय
वचाभ्याम्
वचेभ्यः
પંચમી
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
ષષ્ઠી
वचस्य
वचयोः
वचानाम्
સપ્તમી
वचे
वचयोः
वचेषु
અન્ય