वङ्घ्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
સંબોધન
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
દ્વિતીયા
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
તૃતીયા
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
ચતુર્થી
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
પંચમી
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
ષષ્ઠી
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
સપ્તમી
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्घ्यः
वङ्घ्यौ
वङ्घ्याः
સંબોધન
वङ्घ्य
वङ्घ्यौ
वङ्घ्याः
દ્વિતીયા
वङ्घ्यम्
वङ्घ्यौ
वङ्घ्यान्
તૃતીયા
वङ्घ्येन
वङ्घ्याभ्याम्
वङ्घ्यैः
ચતુર્થી
वङ्घ्याय
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
પંચમી
वङ्घ्यात् / वङ्घ्याद्
वङ्घ्याभ्याम्
वङ्घ्येभ्यः
ષષ્ઠી
वङ्घ्यस्य
वङ्घ्ययोः
वङ्घ्यानाम्
સપ્તમી
वङ्घ्ये
वङ्घ्ययोः
वङ्घ्येषु


અન્ય