वङ्घनीय શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्घनीयः
वङ्घनीयौ
वङ्घनीयाः
સંબોધન
वङ्घनीय
वङ्घनीयौ
वङ्घनीयाः
દ્વિતીયા
वङ्घनीयम्
वङ्घनीयौ
वङ्घनीयान्
તૃતીયા
वङ्घनीयेन
वङ्घनीयाभ्याम्
वङ्घनीयैः
ચતુર્થી
वङ्घनीयाय
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
પંચમી
वङ्घनीयात् / वङ्घनीयाद्
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
ષષ્ઠી
वङ्घनीयस्य
वङ्घनीययोः
वङ्घनीयानाम्
સપ્તમી
वङ्घनीये
वङ्घनीययोः
वङ्घनीयेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्घनीयः
वङ्घनीयौ
वङ्घनीयाः
સંબોધન
वङ्घनीय
वङ्घनीयौ
वङ्घनीयाः
દ્વિતીયા
वङ्घनीयम्
वङ्घनीयौ
वङ्घनीयान्
તૃતીયા
वङ्घनीयेन
वङ्घनीयाभ्याम्
वङ्घनीयैः
ચતુર્થી
वङ्घनीयाय
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
પંચમી
वङ्घनीयात् / वङ्घनीयाद्
वङ्घनीयाभ्याम्
वङ्घनीयेभ्यः
ષષ્ઠી
वङ्घनीयस्य
वङ्घनीययोः
वङ्घनीयानाम्
સપ્તમી
वङ्घनीये
वङ्घनीययोः
वङ्घनीयेषु
અન્ય