वङ्घ શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्घः
वङ्घौ
वङ्घाः
સંબોધન
वङ्घ
वङ्घौ
वङ्घाः
દ્વિતીયા
वङ्घम्
वङ्घौ
वङ्घान्
તૃતીયા
वङ्घेन
वङ्घाभ्याम्
वङ्घैः
ચતુર્થી
वङ्घाय
वङ्घाभ्याम्
वङ्घेभ्यः
પંચમી
वङ्घात् / वङ्घाद्
वङ्घाभ्याम्
वङ्घेभ्यः
ષષ્ઠી
वङ्घस्य
वङ्घयोः
वङ्घानाम्
સપ્તમી
वङ्घे
वङ्घयोः
वङ्घेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्घः
वङ्घौ
वङ्घाः
સંબોધન
वङ्घ
वङ्घौ
वङ्घाः
દ્વિતીયા
वङ्घम्
वङ्घौ
वङ्घान्
તૃતીયા
वङ्घेन
वङ्घाभ्याम्
वङ्घैः
ચતુર્થી
वङ्घाय
वङ्घाभ्याम्
वङ्घेभ्यः
પંચમી
वङ्घात् / वङ्घाद्
वङ्घाभ्याम्
वङ्घेभ्यः
ષષ્ઠી
वङ्घस्य
वङ्घयोः
वङ्घानाम्
સપ્તમી
वङ्घे
वङ्घयोः
वङ्घेषु


અન્ય