वङ्गीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्गीयः
वङ्गीयौ
वङ्गीयाः
સંબોધન
वङ्गीय
वङ्गीयौ
वङ्गीयाः
દ્વિતીયા
वङ्गीयम्
वङ्गीयौ
वङ्गीयान्
તૃતીયા
वङ्गीयेन
वङ्गीयाभ्याम्
वङ्गीयैः
ચતુર્થી
वङ्गीयाय
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
પંચમી
वङ्गीयात् / वङ्गीयाद्
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
ષષ્ઠી
वङ्गीयस्य
वङ्गीययोः
वङ्गीयानाम्
સપ્તમી
वङ्गीये
वङ्गीययोः
वङ्गीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्गीयः
वङ्गीयौ
वङ्गीयाः
સંબોધન
वङ्गीय
वङ्गीयौ
वङ्गीयाः
દ્વિતીયા
वङ्गीयम्
वङ्गीयौ
वङ्गीयान्
તૃતીયા
वङ्गीयेन
वङ्गीयाभ्याम्
वङ्गीयैः
ચતુર્થી
वङ्गीयाय
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
પંચમી
वङ्गीयात् / वङ्गीयाद्
वङ्गीयाभ्याम्
वङ्गीयेभ्यः
ષષ્ઠી
वङ्गीयस्य
वङ्गीययोः
वङ्गीयानाम्
સપ્તમી
वङ्गीये
वङ्गीययोः
वङ्गीयेषु


અન્ય