वङ्गक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्गकः
वङ्गकौ
वङ्गकाः
સંબોધન
वङ्गक
वङ्गकौ
वङ्गकाः
દ્વિતીયા
वङ्गकम्
वङ्गकौ
वङ्गकान्
તૃતીયા
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
ચતુર્થી
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
પંચમી
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
ષષ્ઠી
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
સપ્તમી
वङ्गके
वङ्गकयोः
वङ्गकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्गकः
वङ्गकौ
वङ्गकाः
સંબોધન
वङ्गक
वङ्गकौ
वङ्गकाः
દ્વિતીયા
वङ्गकम्
वङ्गकौ
वङ्गकान्
તૃતીયા
वङ्गकेन
वङ्गकाभ्याम्
वङ्गकैः
ચતુર્થી
वङ्गकाय
वङ्गकाभ्याम्
वङ्गकेभ्यः
પંચમી
वङ्गकात् / वङ्गकाद्
वङ्गकाभ्याम्
वङ्गकेभ्यः
ષષ્ઠી
वङ्गकस्य
वङ्गकयोः
वङ्गकानाम्
સપ્તમી
वङ्गके
वङ्गकयोः
वङ्गकेषु


અન્ય