वङ्ग શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्गः
वङ्गौ
वङ्गाः
સંબોધન
वङ्ग
वङ्गौ
वङ्गाः
દ્વિતીયા
वङ्गम्
वङ्गौ
वङ्गान्
તૃતીયા
वङ्गेन
वङ्गाभ्याम्
वङ्गैः
ચતુર્થી
वङ्गाय
वङ्गाभ्याम्
वङ्गेभ्यः
પંચમી
वङ्गात् / वङ्गाद्
वङ्गाभ्याम्
वङ्गेभ्यः
ષષ્ઠી
वङ्गस्य
वङ्गयोः
वङ्गानाम्
સપ્તમી
वङ्गे
वङ्गयोः
वङ्गेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्गः
वङ्गौ
वङ्गाः
સંબોધન
वङ्ग
वङ्गौ
वङ्गाः
દ્વિતીયા
वङ्गम्
वङ्गौ
वङ्गान्
તૃતીયા
वङ्गेन
वङ्गाभ्याम्
वङ्गैः
ચતુર્થી
वङ्गाय
वङ्गाभ्याम्
वङ्गेभ्यः
પંચમી
वङ्गात् / वङ्गाद्
वङ्गाभ्याम्
वङ्गेभ्यः
ષષ્ઠી
वङ्गस्य
वङ्गयोः
वङ्गानाम्
સપ્તમી
वङ्गे
वङ्गयोः
वङ्गेषु
અન્ય