वङ्ख શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्खः
वङ्खौ
वङ्खाः
સંબોધન
वङ्ख
वङ्खौ
वङ्खाः
દ્વિતીયા
वङ्खम्
वङ्खौ
वङ्खान्
તૃતીયા
वङ्खेन
वङ्खाभ्याम्
वङ्खैः
ચતુર્થી
वङ्खाय
वङ्खाभ्याम्
वङ्खेभ्यः
પંચમી
वङ्खात् / वङ्खाद्
वङ्खाभ्याम्
वङ्खेभ्यः
ષષ્ઠી
वङ्खस्य
वङ्खयोः
वङ्खानाम्
સપ્તમી
वङ्खे
वङ्खयोः
वङ्खेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्खः
वङ्खौ
वङ्खाः
સંબોધન
वङ्ख
वङ्खौ
वङ्खाः
દ્વિતીયા
वङ्खम्
वङ्खौ
वङ्खान्
તૃતીયા
वङ्खेन
वङ्खाभ्याम्
वङ्खैः
ચતુર્થી
वङ्खाय
वङ्खाभ्याम्
वङ्खेभ्यः
પંચમી
वङ्खात् / वङ्खाद्
वङ्खाभ्याम्
वङ्खेभ्यः
ષષ્ઠી
वङ्खस्य
वङ्खयोः
वङ्खानाम्
સપ્તમી
वङ्खे
वङ्खयोः
वङ्खेषु
અન્ય