वङ्कनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
સંબોધન
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
દ્વિતીયા
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
તૃતીયા
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
ચતુર્થી
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
પંચમી
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ષષ્ઠી
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
સપ્તમી
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वङ्कनीयः
वङ्कनीयौ
वङ्कनीयाः
સંબોધન
वङ्कनीय
वङ्कनीयौ
वङ्कनीयाः
દ્વિતીયા
वङ्कनीयम्
वङ्कनीयौ
वङ्कनीयान्
તૃતીયા
वङ्कनीयेन
वङ्कनीयाभ्याम्
वङ्कनीयैः
ચતુર્થી
वङ्कनीयाय
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
પંચમી
वङ्कनीयात् / वङ्कनीयाद्
वङ्कनीयाभ्याम्
वङ्कनीयेभ्यः
ષષ્ઠી
वङ्कनीयस्य
वङ्कनीययोः
वङ्कनीयानाम्
સપ્તમી
वङ्कनीये
वङ्कनीययोः
वङ्कनीयेषु


અન્ય