वङ्कक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वङ्ककः
वङ्ककौ
वङ्ककाः
സംബോധന
वङ्कक
वङ्ककौ
वङ्ककाः
ദ്വിതീയാ
वङ्ककम्
वङ्ककौ
वङ्ककान्
തൃതീയാ
वङ्ककेन
वङ्ककाभ्याम्
वङ्ककैः
ചതുർഥീ
वङ्ककाय
वङ्ककाभ्याम्
वङ्ककेभ्यः
പഞ്ചമീ
वङ्ककात् / वङ्ककाद्
वङ्ककाभ्याम्
वङ्ककेभ्यः
ഷഷ്ഠീ
वङ्ककस्य
वङ्ककयोः
वङ्ककानाम्
സപ്തമീ
वङ्कके
वङ्ककयोः
वङ्ककेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वङ्ककः
वङ्ककौ
वङ्ककाः
സംബോധന
वङ्कक
वङ्ककौ
वङ्ककाः
ദ്വിതീയാ
वङ्ककम्
वङ्ककौ
वङ्ककान्
തൃതീയാ
वङ्ककेन
वङ्ककाभ्याम्
वङ्ककैः
ചതുർഥീ
वङ्ककाय
वङ्ककाभ्याम्
वङ्ककेभ्यः
പഞ്ചമീ
वङ्ककात् / वङ्ककाद्
वङ्ककाभ्याम्
वङ्ककेभ्यः
ഷഷ്ഠീ
वङ्ककस्य
वङ्ककयोः
वङ्ककानाम्
സപ്തമീ
वङ्कके
वङ्ककयोः
वङ्ककेषु


മറ്റുള്ളവ