वङ्क ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वङ्कः
वङ्कौ
वङ्काः
സംബോധന
वङ्क
वङ्कौ
वङ्काः
ദ്വിതീയാ
वङ्कम्
वङ्कौ
वङ्कान्
തൃതീയാ
वङ्केन
वङ्काभ्याम्
वङ्कैः
ചതുർഥീ
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
പഞ്ചമീ
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
ഷഷ്ഠീ
वङ्कस्य
वङ्कयोः
वङ्कानाम्
സപ്തമീ
वङ्के
वङ्कयोः
वङ्केषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वङ्कः
वङ्कौ
वङ्काः
സംബോധന
वङ्क
वङ्कौ
वङ्काः
ദ്വിതീയാ
वङ्कम्
वङ्कौ
वङ्कान्
തൃതീയാ
वङ्केन
वङ्काभ्याम्
वङ्कैः
ചതുർഥീ
वङ्काय
वङ्काभ्याम्
वङ्केभ्यः
പഞ്ചമീ
वङ्कात् / वङ्काद्
वङ्काभ्याम्
वङ्केभ्यः
ഷഷ്ഠീ
वङ्कस्य
वङ्कयोः
वङ्कानाम्
സപ്തമീ
वङ्के
वङ्कयोः
वङ्केषु


മറ്റുള്ളവ