वक्ष्यमाण શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वक्ष्यमाणः
वक्ष्यमाणौ
वक्ष्यमाणाः
સંબોધન
वक्ष्यमाण
वक्ष्यमाणौ
वक्ष्यमाणाः
દ્વિતીયા
वक्ष्यमाणम्
वक्ष्यमाणौ
वक्ष्यमाणान्
તૃતીયા
वक्ष्यमाणेन
वक्ष्यमाणाभ्याम्
वक्ष्यमाणैः
ચતુર્થી
वक्ष्यमाणाय
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
પંચમી
वक्ष्यमाणात् / वक्ष्यमाणाद्
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
ષષ્ઠી
वक्ष्यमाणस्य
वक्ष्यमाणयोः
वक्ष्यमाणानाम्
સપ્તમી
वक्ष्यमाणे
वक्ष्यमाणयोः
वक्ष्यमाणेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वक्ष्यमाणः
वक्ष्यमाणौ
वक्ष्यमाणाः
સંબોધન
वक्ष्यमाण
वक्ष्यमाणौ
वक्ष्यमाणाः
દ્વિતીયા
वक्ष्यमाणम्
वक्ष्यमाणौ
वक्ष्यमाणान्
તૃતીયા
वक्ष्यमाणेन
वक्ष्यमाणाभ्याम्
वक्ष्यमाणैः
ચતુર્થી
वक्ष्यमाणाय
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
પંચમી
वक्ष्यमाणात् / वक्ष्यमाणाद्
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
ષષ્ઠી
वक्ष्यमाणस्य
वक्ष्यमाणयोः
वक्ष्यमाणानाम्
સપ્તમી
वक्ष्यमाणे
वक्ष्यमाणयोः
वक्ष्यमाणेषु
અન્ય