वक्ष्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वक्ष्यः
वक्ष्यौ
वक्ष्याः
സംബോധന
वक्ष्य
वक्ष्यौ
वक्ष्याः
ദ്വിതീയാ
वक्ष्यम्
वक्ष्यौ
वक्ष्यान्
തൃതീയാ
वक्ष्येण
वक्ष्याभ्याम्
वक्ष्यैः
ചതുർഥീ
वक्ष्याय
वक्ष्याभ्याम्
वक्ष्येभ्यः
പഞ്ചമീ
वक्ष्यात् / वक्ष्याद्
वक्ष्याभ्याम्
वक्ष्येभ्यः
ഷഷ്ഠീ
वक्ष्यस्य
वक्ष्ययोः
वक्ष्याणाम्
സപ്തമീ
वक्ष्ये
वक्ष्ययोः
वक्ष्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वक्ष्यः
वक्ष्यौ
वक्ष्याः
സംബോധന
वक्ष्य
वक्ष्यौ
वक्ष्याः
ദ്വിതീയാ
वक्ष्यम्
वक्ष्यौ
वक्ष्यान्
തൃതീയാ
वक्ष्येण
वक्ष्याभ्याम्
वक्ष्यैः
ചതുർഥീ
वक्ष्याय
वक्ष्याभ्याम्
वक्ष्येभ्यः
പഞ്ചമീ
वक्ष्यात् / वक्ष्याद्
वक्ष्याभ्याम्
वक्ष्येभ्यः
ഷഷ്ഠീ
वक्ष्यस्य
वक्ष्ययोः
वक्ष्याणाम्
സപ്തമീ
वक्ष्ये
वक्ष्ययोः
वक्ष्येषु


മറ്റുള്ളവ