वक्तव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वक्तव्यः
वक्तव्यौ
वक्तव्याः
સંબોધન
वक्तव्य
वक्तव्यौ
वक्तव्याः
દ્વિતીયા
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
તૃતીયા
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
ચતુર્થી
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
પંચમી
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
ષષ્ઠી
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
સપ્તમી
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वक्तव्यः
वक्तव्यौ
वक्तव्याः
સંબોધન
वक्तव्य
वक्तव्यौ
वक्तव्याः
દ્વિતીયા
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
તૃતીયા
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
ચતુર્થી
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
પંચમી
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
ષષ્ઠી
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
સપ્તમી
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु


અન્ય