वंश्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वंश्यः
वंश्यौ
वंश्याः
સંબોધન
वंश्य
वंश्यौ
वंश्याः
દ્વિતીયા
वंश्यम्
वंश्यौ
वंश्यान्
તૃતીયા
वंश्येन
वंश्याभ्याम्
वंश्यैः
ચતુર્થી
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
પંચમી
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
ષષ્ઠી
वंश्यस्य
वंश्ययोः
वंश्यानाम्
સપ્તમી
वंश्ये
वंश्ययोः
वंश्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वंश्यः
वंश्यौ
वंश्याः
સંબોધન
वंश्य
वंश्यौ
वंश्याः
દ્વિતીયા
वंश्यम्
वंश्यौ
वंश्यान्
તૃતીયા
वंश्येन
वंश्याभ्याम्
वंश्यैः
ચતુર્થી
वंश्याय
वंश्याभ्याम्
वंश्येभ्यः
પંચમી
वंश्यात् / वंश्याद्
वंश्याभ्याम्
वंश्येभ्यः
ષષ્ઠી
वंश्यस्य
वंश्ययोः
वंश्यानाम्
સપ્તમી
वंश्ये
वंश्ययोः
वंश्येषु


અન્ય