वंशीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वंशीयः
वंशीयौ
वंशीयाः
સંબોધન
वंशीय
वंशीयौ
वंशीयाः
દ્વિતીયા
वंशीयम्
वंशीयौ
वंशीयान्
તૃતીયા
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
ચતુર્થી
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
પંચમી
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ષષ્ઠી
वंशीयस्य
वंशीययोः
वंशीयानाम्
સપ્તમી
वंशीये
वंशीययोः
वंशीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वंशीयः
वंशीयौ
वंशीयाः
સંબોધન
वंशीय
वंशीयौ
वंशीयाः
દ્વિતીયા
वंशीयम्
वंशीयौ
वंशीयान्
તૃતીયા
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
ચતુર્થી
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
પંચમી
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ષષ્ઠી
वंशीयस्य
वंशीययोः
वंशीयानाम्
સપ્તમી
वंशीये
वंशीययोः
वंशीयेषु


અન્ય