वंशीय শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वंशीयः
वंशीयौ
वंशीयाः
সম্বোধন
वंशीय
वंशीयौ
वंशीयाः
দ্বিতীয়া
वंशीयम्
वंशीयौ
वंशीयान्
তৃতীয়া
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
চতুৰ্থী
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
পঞ্চমী
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ষষ্ঠী
वंशीयस्य
वंशीययोः
वंशीयानाम्
সপ্তমী
वंशीये
वंशीययोः
वंशीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वंशीयः
वंशीयौ
वंशीयाः
সম্বোধন
वंशीय
वंशीयौ
वंशीयाः
দ্বিতীয়া
वंशीयम्
वंशीयौ
वंशीयान्
তৃতীয়া
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
চতুৰ্থী
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
পঞ্চমী
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
ষষ্ঠী
वंशीयस्य
वंशीययोः
वंशीयानाम्
সপ্তমী
वंशीये
वंशीययोः
वंशीयेषु


অন্য