वंशज શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वंशजः
वंशजौ
वंशजाः
સંબોધન
वंशज
वंशजौ
वंशजाः
દ્વિતીયા
वंशजम्
वंशजौ
वंशजान्
તૃતીયા
वंशजेन
वंशजाभ्याम्
वंशजैः
ચતુર્થી
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
પંચમી
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
ષષ્ઠી
वंशजस्य
वंशजयोः
वंशजानाम्
સપ્તમી
वंशजे
वंशजयोः
वंशजेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वंशजः
वंशजौ
वंशजाः
સંબોધન
वंशज
वंशजौ
वंशजाः
દ્વિતીયા
वंशजम्
वंशजौ
वंशजान्
તૃતીયા
वंशजेन
वंशजाभ्याम्
वंशजैः
ચતુર્થી
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
પંચમી
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
ષષ્ઠી
वंशजस्य
वंशजयोः
वंशजानाम्
સપ્તમી
वंशजे
वंशजयोः
वंशजेषु
અન્ય