वंशकठिन શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
સંબોધન
वंशकठिन
वंशकठिनौ
वंशकठिनाः
દ્વિતીયા
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
તૃતીયા
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
ચતુર્થી
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
પંચમી
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
ષષ્ઠી
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
સપ્તમી
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
સંબોધન
वंशकठिन
वंशकठिनौ
वंशकठिनाः
દ્વિતીયા
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
તૃતીયા
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
ચતુર્થી
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
પંચમી
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
ષષ્ઠી
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
સપ્તમી
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु