वंशकठिन শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
সম্বোধন
वंशकठिन
वंशकठिनौ
वंशकठिनाः
দ্বিতীয়া
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
তৃতীয়া
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
চতুৰ্থী
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
পঞ্চমী
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
ষষ্ঠী
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
সপ্তমী
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
वंशकठिनः
वंशकठिनौ
वंशकठिनाः
সম্বোধন
वंशकठिन
वंशकठिनौ
वंशकठिनाः
দ্বিতীয়া
वंशकठिनम्
वंशकठिनौ
वंशकठिनान्
তৃতীয়া
वंशकठिनेन
वंशकठिनाभ्याम्
वंशकठिनैः
চতুৰ্থী
वंशकठिनाय
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
পঞ্চমী
वंशकठिनात् / वंशकठिनाद्
वंशकठिनाभ्याम्
वंशकठिनेभ्यः
ষষ্ঠী
वंशकठिनस्य
वंशकठिनयोः
वंशकठिनानाम्
সপ্তমী
वंशकठिने
वंशकठिनयोः
वंशकठिनेषु