लौह ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लौहः
लौहौ
लौहाः
സംബോധന
लौह
लौहौ
लौहाः
ദ്വിതീയാ
लौहम्
लौहौ
लौहान्
തൃതീയാ
लौहेन
लौहाभ्याम्
लौहैः
ചതുർഥീ
लौहाय
लौहाभ्याम्
लौहेभ्यः
പഞ്ചമീ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ഷഷ്ഠീ
लौहस्य
लौहयोः
लौहानाम्
സപ്തമീ
लौहे
लौहयोः
लौहेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लौहः
लौहौ
लौहाः
സംബോധന
लौह
लौहौ
लौहाः
ദ്വിതീയാ
लौहम्
लौहौ
लौहान्
തൃതീയാ
लौहेन
लौहाभ्याम्
लौहैः
ചതുർഥീ
लौहाय
लौहाभ्याम्
लौहेभ्यः
പഞ്ചമീ
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ഷഷ്ഠീ
लौहस्य
लौहयोः
लौहानाम्
സപ്തമീ
लौहे
लौहयोः
लौहेषु


മറ്റുള്ളവ