लौह શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लौहः
लौहौ
लौहाः
સંબોધન
लौह
लौहौ
लौहाः
દ્વિતીયા
लौहम्
लौहौ
लौहान्
તૃતીયા
लौहेन
लौहाभ्याम्
लौहैः
ચતુર્થી
लौहाय
लौहाभ्याम्
लौहेभ्यः
પંચમી
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ષષ્ઠી
लौहस्य
लौहयोः
लौहानाम्
સપ્તમી
लौहे
लौहयोः
लौहेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लौहः
लौहौ
लौहाः
સંબોધન
लौह
लौहौ
लौहाः
દ્વિતીયા
लौहम्
लौहौ
लौहान्
તૃતીયા
लौहेन
लौहाभ्याम्
लौहैः
ચતુર્થી
लौहाय
लौहाभ्याम्
लौहेभ्यः
પંચમી
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ષષ્ઠી
लौहस्य
लौहयोः
लौहानाम्
સપ્તમી
लौहे
लौहयोः
लौहेषु


અન્ય