लौह શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लौहम्
लौहे
लौहानि
સંબોધન
लौह
लौहे
लौहानि
દ્વિતીયા
लौहम्
लौहे
लौहानि
તૃતીયા
लौहेन
लौहाभ्याम्
लौहैः
ચતુર્થી
लौहाय
लौहाभ्याम्
लौहेभ्यः
પંચમી
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ષષ્ઠી
लौहस्य
लौहयोः
लौहानाम्
સપ્તમી
लौहे
लौहयोः
लौहेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लौहम्
लौहे
लौहानि
સંબોધન
लौह
लौहे
लौहानि
દ્વિતીયા
लौहम्
लौहे
लौहानि
તૃતીયા
लौहेन
लौहाभ्याम्
लौहैः
ચતુર્થી
लौहाय
लौहाभ्याम्
लौहेभ्यः
પંચમી
लौहात् / लौहाद्
लौहाभ्याम्
लौहेभ्यः
ષષ્ઠી
लौहस्य
लौहयोः
लौहानाम्
સપ્તમી
लौहे
लौहयोः
लौहेषु


અન્ય