लौमन શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लौमनः
लौमनौ
लौमनाः
સંબોધન
लौमन
लौमनौ
लौमनाः
દ્વિતીયા
लौमनम्
लौमनौ
लौमनान्
તૃતીયા
लौमनेन
लौमनाभ्याम्
लौमनैः
ચતુર્થી
लौमनाय
लौमनाभ्याम्
लौमनेभ्यः
પંચમી
लौमनात् / लौमनाद्
लौमनाभ्याम्
लौमनेभ्यः
ષષ્ઠી
लौमनस्य
लौमनयोः
लौमनानाम्
સપ્તમી
लौमने
लौमनयोः
लौमनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लौमनः
लौमनौ
लौमनाः
સંબોધન
लौमन
लौमनौ
लौमनाः
દ્વિતીયા
लौमनम्
लौमनौ
लौमनान्
તૃતીયા
लौमनेन
लौमनाभ्याम्
लौमनैः
ચતુર્થી
लौमनाय
लौमनाभ्याम्
लौमनेभ्यः
પંચમી
लौमनात् / लौमनाद्
लौमनाभ्याम्
लौमनेभ्यः
ષષ્ઠી
लौमनस्य
लौमनयोः
लौमनानाम्
સપ્તમી
लौमने
लौमनयोः
लौमनेषु


અન્ય