लौकिक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लौकिकम्
लौकिके
लौकिकानि
സംബോധന
लौकिक
लौकिके
लौकिकानि
ദ്വിതീയാ
लौकिकम्
लौकिके
लौकिकानि
തൃതീയാ
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
ചതുർഥീ
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
പഞ്ചമീ
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ഷഷ്ഠീ
लौकिकस्य
लौकिकयोः
लौकिकानाम्
സപ്തമീ
लौकिके
लौकिकयोः
लौकिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लौकिकम्
लौकिके
लौकिकानि
സംബോധന
लौकिक
लौकिके
लौकिकानि
ദ്വിതീയാ
लौकिकम्
लौकिके
लौकिकानि
തൃതീയാ
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
ചതുർഥീ
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
പഞ്ചമീ
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ഷഷ്ഠീ
लौकिकस्य
लौकिकयोः
लौकिकानाम्
സപ്തമീ
लौकिके
लौकिकयोः
लौकिकेषु


മറ്റുള്ളവ