लौकिक শব্দ ৰূপ
(ক্লীৱলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
लौकिकम्
लौकिके
लौकिकानि
সম্বোধন
लौकिक
लौकिके
लौकिकानि
দ্বিতীয়া
लौकिकम्
लौकिके
लौकिकानि
তৃতীয়া
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
চতুৰ্থী
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
পঞ্চমী
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ষষ্ঠী
लौकिकस्य
लौकिकयोः
लौकिकानाम्
সপ্তমী
लौकिके
लौकिकयोः
लौकिकेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
लौकिकम्
लौकिके
लौकिकानि
সম্বোধন
लौकिक
लौकिके
लौकिकानि
দ্বিতীয়া
लौकिकम्
लौकिके
लौकिकानि
তৃতীয়া
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
চতুৰ্থী
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
পঞ্চমী
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
ষষ্ঠী
लौकिकस्य
लौकिकयोः
लौकिकानाम्
সপ্তমী
लौकिके
लौकिकयोः
लौकिकेषु
অন্য